Detailed Notes on bhairav kavach

Wiki Article

ॐ पातु नित्र्यां सिरसी पातु हृीं काँटादेशके

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

As per the legend, Sri Batuka Bhairva was a 5-calendar year-outdated little one who was incarnated to diminish the demon named ‘’Aapadh’’. It more info can even be construed that the Slokam would be to be recited to overcome fears and potential risks.

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा



तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥



इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥



कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।



न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page